C 30-17 to C 31-1(1) Uḍḍīśaḍāmaratantra

Template:NR

Manuscript culture infobox

Filmed in: C 30/17
Title: Uḍḍīśaḍāmaratantra
Dimensions: 28.2 x 9.2 cm x 97 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 298
Remarks: (Kāmaratna)b Śrīnātha,or Vīrabhadrat.; I

Reel No. C 30/17 to C 31/1a

Inventory No. 97466

Title Uḍḍῑśatantra

Remarks

Author Śrīnātha

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 9.8 cm

Binding Hole

Folios 97

Lines per Folio 6–7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīuḍī. and in the lower right-hand margin under the word śrīśivaḥ

Illustrations yantras, maṇḍalas and pictures of man, fish and elephant are drawn in various places

Date of Copying SAM (NS) 959

Place of Deposit Kaiser Library

Accession No. 298

Manuscript Features

The MS contains many scribal errors.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||    ||

praṇamya girijādevaṃ gauri pṛcchati saṃkaraṃ
visyeṣeṇa ca tat sarvvaṃ kathayasva mama prabho 1

atyaṃtaṃ vividhaṃ kārye kathāṃ kathaya bhairava
īśvara śrotum icchāmi kokanātha jagatpate 2

praśāda kuru me deva brūhi kāryyasya sādhanaṃ
surāsuramahābhāgyasarvvasi[ddhi]pradāyaka 3

pṛchāmi tvāṃ jagannātha saṃsārasthitikāraka
pṛchāmi deva deveśa lokānāṃ hitakāmyayā 4

vasikaraṇamohanaṃ ca staṃbhanaṃ śāṃtikaṃ tathā
pūstikaṃ māraṇaṃ ccaiva ākarṣaṇaṃ tathāparaṃ 5 (fol. 1v1–4)

End

geṇḍūphalaāmaḍāphalachāgadugdhena saha pānāt grahanināśaḥ keśajerobhṛṃgarāja agnimadhye sthāpanāt tasya bhasmabhakṣaṇāt gulphanāśaḥ

cakṣuvedanāramaṃtraṃ āākhedvayavāṃndo māthe cakṣuraviśa gevekṣanāthe reviṣano haramorapātu dho yāna amu vacakṣuraviṣavedanāviṣasarvadūrakaraṃ uṃdāraḍisvamadhyepā bhariyāhā ḍāravijvatāhātediyā rohitmatsyatāhārapitte jebrānurāṣise ivāmūṇḍā hāte diyāṇuṣāyidyātārabījakarīrapare kamarevākhile gulmādicakṣuraviṣamere ❖ (fol. 97r4–97v2)

Colophon

iti śrīnāthaparibrājakāccāryya citāyāṃ (!) uḍḍīśe daśamopadeśa ❖ ❖ śubham astu sarvadā kālaṃ śubham ||    ||    ||    || ❖

yādṛṣṭaṃ puṣṭakaṃ dṛṣṭā tādṛṣṭaṃ likhitaṃ mayā
yadi śuddhaṃ maśuddho vā mama doṣa na dīyate 1 ❖

śubham svasti śrīsambat 959 mārgaśilakṛṣna 12 roja 5 || tadīne likhitaṃ || śubham (fol. 97v2–5)

Microfilm Details

Reel No. C 30/17 to C 31/1a

Date of Filming 31-12-1975

Exposures 51 + 60= 111

Used Copy Kathmandu

Type of Film positive

Remarks The MS is on exps. 1–51 of reel number C 30/17 and on 1–57 of reel number C 31/1.

Fols. 42v–48r are in both reels.

There are two exposures of fols. 19v–20r of reel number C 30/17 and fols. 53v–54r of reel number C 31/1.

Exposure 51 of reel number 30/17 is out of focus.

Catalogued by RT

Date 13-06-2007