C 30-17 to C 31-1(1) Uḍḍīśaḍāmaratantra
Manuscript culture infobox
Filmed in: C 30/17
Title: Uḍḍīśaḍāmaratantra
Dimensions: 28.2 x 9.2 cm x 97 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 298
Remarks: (Kāmaratna)b Śrīnātha,or Vīrabhadrat.; I
Reel No. C 30/17 to C 31/1a
Inventory No. 97466
Title Uḍḍῑśatantra
Remarks
Author Śrīnātha
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 9.8 cm
Binding Hole
Folios 97
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrīuḍī. and in the lower right-hand margin under the word śrīśivaḥ
Illustrations yantras, maṇḍalas and pictures of man, fish and elephant are drawn in various places
Date of Copying SAM (NS) 959
Place of Deposit Kaiser Library
Accession No. 298
Manuscript Features
The MS contains many scribal errors.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
praṇamya girijādevaṃ gauri pṛcchati saṃkaraṃ
visyeṣeṇa ca tat sarvvaṃ kathayasva mama prabho 1
atyaṃtaṃ vividhaṃ kārye kathāṃ kathaya bhairava
īśvara śrotum icchāmi kokanātha jagatpate 2
praśāda kuru me deva brūhi kāryyasya sādhanaṃ
surāsuramahābhāgyasarvvasi[ddhi]pradāyaka 3
pṛchāmi tvāṃ jagannātha saṃsārasthitikāraka
pṛchāmi deva deveśa lokānāṃ hitakāmyayā 4
vasikaraṇamohanaṃ ca staṃbhanaṃ śāṃtikaṃ tathā
pūstikaṃ māraṇaṃ ccaiva ākarṣaṇaṃ tathāparaṃ 5 (fol. 1v1–4)
End
geṇḍūphalaāmaḍāphalachāgadugdhena saha pānāt grahanināśaḥ keśajerobhṛṃgarāja agnimadhye sthāpanāt tasya bhasmabhakṣaṇāt gulphanāśaḥ
cakṣuvedanāramaṃtraṃ āākhedvayavāṃndo māthe cakṣuraviśa gevekṣanāthe reviṣano haramorapātu dho yāna amu vacakṣuraviṣavedanāviṣasarvadūrakaraṃ uṃdāraḍisvamadhyepā bhariyāhā ḍāravijvatāhātediyā rohitmatsyatāhārapitte jebrānurāṣise ivāmūṇḍā hāte diyāṇuṣāyidyātārabījakarīrapare kamarevākhile gulmādicakṣuraviṣamere ❖ (fol. 97r4–97v2)
Colophon
iti śrīnāthaparibrājakāccāryya citāyāṃ (!) uḍḍīśe daśamopadeśa ❖ ❖ śubham astu sarvadā kālaṃ śubham || || || || ❖
yādṛṣṭaṃ puṣṭakaṃ dṛṣṭā tādṛṣṭaṃ likhitaṃ mayā
yadi śuddhaṃ maśuddho vā mama doṣa na dīyate 1 ❖
śubham svasti śrīsambat 959 mārgaśilakṛṣna 12 roja 5 || tadīne likhitaṃ || śubham (fol. 97v2–5)
Microfilm Details
Reel No. C 30/17 to C 31/1a
Date of Filming 31-12-1975
Exposures 51 + 60= 111
Used Copy Kathmandu
Type of Film positive
Remarks The MS is on exps. 1–51 of reel number C 30/17 and on 1–57 of reel number C 31/1.
Fols. 42v–48r are in both reels.
There are two exposures of fols. 19v–20r of reel number C 30/17 and fols. 53v–54r of reel number C 31/1.
Exposure 51 of reel number 30/17 is out of focus.
Catalogued by RT
Date 13-06-2007